5 ESSENTIAL ELEMENTS FOR SIDH KUNJIKA

5 Essential Elements For sidh kunjika

5 Essential Elements For sidh kunjika

Blog Article



शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।

देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः

देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः

श्री महा लक्ष्मी अष्टोत्तर शत नामावलि

शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम् ।

चामुण्डा चण्डघाती च यैकारी वरदायिनी ।

क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १० ॥

श्री प्रत्यंगिर अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः

देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि

सिद्ध कुंजिका more info स्तोत्र में मां दुर्गा की नौ देवियां और दस महाविद्या का वर्णन है.

श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्

देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षम् ।

Report this page